सुबन्तावली ?रञ्जनद्रु

Roma

पुमान्एकद्विबहु
प्रथमारञ्जनद्रुः रञ्जनद्रू रञ्जनद्रवः
सम्बोधनम्रञ्जनद्रो रञ्जनद्रू रञ्जनद्रवः
द्वितीयारञ्जनद्रुम् रञ्जनद्रू रञ्जनद्रून्
तृतीयारञ्जनद्रुणा रञ्जनद्रुभ्याम् रञ्जनद्रुभिः
चतुर्थीरञ्जनद्रवे रञ्जनद्रुभ्याम् रञ्जनद्रुभ्यः
पञ्चमीरञ्जनद्रोः रञ्जनद्रुभ्याम् रञ्जनद्रुभ्यः
षष्ठीरञ्जनद्रोः रञ्जनद्र्वोः रञ्जनद्रूणाम्
सप्तमीरञ्जनद्रौ रञ्जनद्र्वोः रञ्जनद्रुषु

समास रञ्जनद्रु

अव्यय ॰रञ्जनद्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria