Declension table of ?raśmivatī

Deva

FeminineSingularDualPlural
Nominativeraśmivatī raśmivatyau raśmivatyaḥ
Vocativeraśmivati raśmivatyau raśmivatyaḥ
Accusativeraśmivatīm raśmivatyau raśmivatīḥ
Instrumentalraśmivatyā raśmivatībhyām raśmivatībhiḥ
Dativeraśmivatyai raśmivatībhyām raśmivatībhyaḥ
Ablativeraśmivatyāḥ raśmivatībhyām raśmivatībhyaḥ
Genitiveraśmivatyāḥ raśmivatyoḥ raśmivatīnām
Locativeraśmivatyām raśmivatyoḥ raśmivatīṣu

Compound raśmivati - raśmivatī -

Adverb -raśmivati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria