Declension table of ?raśmimatī

Deva

FeminineSingularDualPlural
Nominativeraśmimatī raśmimatyau raśmimatyaḥ
Vocativeraśmimati raśmimatyau raśmimatyaḥ
Accusativeraśmimatīm raśmimatyau raśmimatīḥ
Instrumentalraśmimatyā raśmimatībhyām raśmimatībhiḥ
Dativeraśmimatyai raśmimatībhyām raśmimatībhyaḥ
Ablativeraśmimatyāḥ raśmimatībhyām raśmimatībhyaḥ
Genitiveraśmimatyāḥ raśmimatyoḥ raśmimatīnām
Locativeraśmimatyām raśmimatyoḥ raśmimatīṣu

Compound raśmimati - raśmimatī -

Adverb -raśmimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria