सुबन्तावली ?रशनाकलाप

Roma

पुमान्एकद्विबहु
प्रथमारशनाकलापः रशनाकलापौ रशनाकलापाः
सम्बोधनम्रशनाकलाप रशनाकलापौ रशनाकलापाः
द्वितीयारशनाकलापम् रशनाकलापौ रशनाकलापान्
तृतीयारशनाकलापेन रशनाकलापाभ्याम् रशनाकलापैः रशनाकलापेभिः
चतुर्थीरशनाकलापाय रशनाकलापाभ्याम् रशनाकलापेभ्यः
पञ्चमीरशनाकलापात् रशनाकलापाभ्याम् रशनाकलापेभ्यः
षष्ठीरशनाकलापस्य रशनाकलापयोः रशनाकलापानाम्
सप्तमीरशनाकलापे रशनाकलापयोः रशनाकलापेषु

समास रशनाकलाप

अव्यय ॰रशनाकलापम् ॰रशनाकलापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria