सुबन्तावली ?रयमणि

Roma

पुमान्एकद्विबहु
प्रथमारयमणिः रयमणी रयमणयः
सम्बोधनम्रयमणे रयमणी रयमणयः
द्वितीयारयमणिम् रयमणी रयमणीन्
तृतीयारयमणिना रयमणिभ्याम् रयमणिभिः
चतुर्थीरयमणये रयमणिभ्याम् रयमणिभ्यः
पञ्चमीरयमणेः रयमणिभ्याम् रयमणिभ्यः
षष्ठीरयमणेः रयमण्योः रयमणीनाम्
सप्तमीरयमणौ रयमण्योः रयमणिषु

समास रयमणि

अव्यय ॰रयमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria