Declension table of ravivāsara

Deva

MasculineSingularDualPlural
Nominativeravivāsaraḥ ravivāsarau ravivāsarāḥ
Vocativeravivāsara ravivāsarau ravivāsarāḥ
Accusativeravivāsaram ravivāsarau ravivāsarān
Instrumentalravivāsareṇa ravivāsarābhyām ravivāsaraiḥ ravivāsarebhiḥ
Dativeravivāsarāya ravivāsarābhyām ravivāsarebhyaḥ
Ablativeravivāsarāt ravivāsarābhyām ravivāsarebhyaḥ
Genitiveravivāsarasya ravivāsarayoḥ ravivāsarāṇām
Locativeravivāsare ravivāsarayoḥ ravivāsareṣu

Compound ravivāsara -

Adverb -ravivāsaram -ravivāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria