Declension table of ?ravitavya

Deva

MasculineSingularDualPlural
Nominativeravitavyaḥ ravitavyau ravitavyāḥ
Vocativeravitavya ravitavyau ravitavyāḥ
Accusativeravitavyam ravitavyau ravitavyān
Instrumentalravitavyena ravitavyābhyām ravitavyaiḥ ravitavyebhiḥ
Dativeravitavyāya ravitavyābhyām ravitavyebhyaḥ
Ablativeravitavyāt ravitavyābhyām ravitavyebhyaḥ
Genitiveravitavyasya ravitavyayoḥ ravitavyānām
Locativeravitavye ravitavyayoḥ ravitavyeṣu

Compound ravitavya -

Adverb -ravitavyam -ravitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria