सुबन्तावली ?रविकुलदीपप्रकास

Roma

पुमान्एकद्विबहु
प्रथमारविकुलदीपप्रकासः रविकुलदीपप्रकासौ रविकुलदीपप्रकासाः
सम्बोधनम्रविकुलदीपप्रकास रविकुलदीपप्रकासौ रविकुलदीपप्रकासाः
द्वितीयारविकुलदीपप्रकासम् रविकुलदीपप्रकासौ रविकुलदीपप्रकासान्
तृतीयारविकुलदीपप्रकासेन रविकुलदीपप्रकासाभ्याम् रविकुलदीपप्रकासैः रविकुलदीपप्रकासेभिः
चतुर्थीरविकुलदीपप्रकासाय रविकुलदीपप्रकासाभ्याम् रविकुलदीपप्रकासेभ्यः
पञ्चमीरविकुलदीपप्रकासात् रविकुलदीपप्रकासाभ्याम् रविकुलदीपप्रकासेभ्यः
षष्ठीरविकुलदीपप्रकासस्य रविकुलदीपप्रकासयोः रविकुलदीपप्रकासानाम्
सप्तमीरविकुलदीपप्रकासे रविकुलदीपप्रकासयोः रविकुलदीपप्रकासेषु

समास रविकुलदीपप्रकास

अव्यय ॰रविकुलदीपप्रकासम् ॰रविकुलदीपप्रकासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria