Declension table of ?raviṣyantī

Deva

FeminineSingularDualPlural
Nominativeraviṣyantī raviṣyantyau raviṣyantyaḥ
Vocativeraviṣyanti raviṣyantyau raviṣyantyaḥ
Accusativeraviṣyantīm raviṣyantyau raviṣyantīḥ
Instrumentalraviṣyantyā raviṣyantībhyām raviṣyantībhiḥ
Dativeraviṣyantyai raviṣyantībhyām raviṣyantībhyaḥ
Ablativeraviṣyantyāḥ raviṣyantībhyām raviṣyantībhyaḥ
Genitiveraviṣyantyāḥ raviṣyantyoḥ raviṣyantīnām
Locativeraviṣyantyām raviṣyantyoḥ raviṣyantīṣu

Compound raviṣyanti - raviṣyantī -

Adverb -raviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria