सुबन्तावली ?रवणक

Roma

पुमान्एकद्विबहु
प्रथमारवणकः रवणकौ रवणकाः
सम्बोधनम्रवणक रवणकौ रवणकाः
द्वितीयारवणकम् रवणकौ रवणकान्
तृतीयारवणकेन रवणकाभ्याम् रवणकैः रवणकेभिः
चतुर्थीरवणकाय रवणकाभ्याम् रवणकेभ्यः
पञ्चमीरवणकात् रवणकाभ्याम् रवणकेभ्यः
षष्ठीरवणकस्य रवणकयोः रवणकानाम्
सप्तमीरवणके रवणकयोः रवणकेषु

समास रवणक

अव्यय ॰रवणकम् ॰रवणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria