Declension table of rauravāgama

Deva

MasculineSingularDualPlural
Nominativerauravāgamaḥ rauravāgamau rauravāgamāḥ
Vocativerauravāgama rauravāgamau rauravāgamāḥ
Accusativerauravāgamam rauravāgamau rauravāgamān
Instrumentalrauravāgameṇa rauravāgamābhyām rauravāgamaiḥ rauravāgamebhiḥ
Dativerauravāgamāya rauravāgamābhyām rauravāgamebhyaḥ
Ablativerauravāgamāt rauravāgamābhyām rauravāgamebhyaḥ
Genitiverauravāgamasya rauravāgamayoḥ rauravāgamāṇām
Locativerauravāgame rauravāgamayoḥ rauravāgameṣu

Compound rauravāgama -

Adverb -rauravāgamam -rauravāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria