Declension table of raupyapīṭha

Deva

NeuterSingularDualPlural
Nominativeraupyapīṭham raupyapīṭhe raupyapīṭhāni
Vocativeraupyapīṭha raupyapīṭhe raupyapīṭhāni
Accusativeraupyapīṭham raupyapīṭhe raupyapīṭhāni
Instrumentalraupyapīṭhena raupyapīṭhābhyām raupyapīṭhaiḥ
Dativeraupyapīṭhāya raupyapīṭhābhyām raupyapīṭhebhyaḥ
Ablativeraupyapīṭhāt raupyapīṭhābhyām raupyapīṭhebhyaḥ
Genitiveraupyapīṭhasya raupyapīṭhayoḥ raupyapīṭhānām
Locativeraupyapīṭhe raupyapīṭhayoḥ raupyapīṭheṣu

Compound raupyapīṭha -

Adverb -raupyapīṭham -raupyapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria