Declension table of raudradhyāna

Deva

NeuterSingularDualPlural
Nominativeraudradhyānam raudradhyāne raudradhyānāni
Vocativeraudradhyāna raudradhyāne raudradhyānāni
Accusativeraudradhyānam raudradhyāne raudradhyānāni
Instrumentalraudradhyānena raudradhyānābhyām raudradhyānaiḥ
Dativeraudradhyānāya raudradhyānābhyām raudradhyānebhyaḥ
Ablativeraudradhyānāt raudradhyānābhyām raudradhyānebhyaḥ
Genitiveraudradhyānasya raudradhyānayoḥ raudradhyānānām
Locativeraudradhyāne raudradhyānayoḥ raudradhyāneṣu

Compound raudradhyāna -

Adverb -raudradhyānam -raudradhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria