सुबन्तावली ?रौद्रदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमारौद्रदंष्ट्रः रौद्रदंष्ट्रौ रौद्रदंष्ट्राः
सम्बोधनम्रौद्रदंष्ट्र रौद्रदंष्ट्रौ रौद्रदंष्ट्राः
द्वितीयारौद्रदंष्ट्रम् रौद्रदंष्ट्रौ रौद्रदंष्ट्रान्
तृतीयारौद्रदंष्ट्रेण रौद्रदंष्ट्राभ्याम् रौद्रदंष्ट्रैः रौद्रदंष्ट्रेभिः
चतुर्थीरौद्रदंष्ट्राय रौद्रदंष्ट्राभ्याम् रौद्रदंष्ट्रेभ्यः
पञ्चमीरौद्रदंष्ट्रात् रौद्रदंष्ट्राभ्याम् रौद्रदंष्ट्रेभ्यः
षष्ठीरौद्रदंष्ट्रस्य रौद्रदंष्ट्रयोः रौद्रदंष्ट्राणाम्
सप्तमीरौद्रदंष्ट्रे रौद्रदंष्ट्रयोः रौद्रदंष्ट्रेषु

समास रौद्रदंष्ट्र

अव्यय ॰रौद्रदंष्ट्रम् ॰रौद्रदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria