Declension table of ?rauṭiṣyat

Deva

MasculineSingularDualPlural
Nominativerauṭiṣyan rauṭiṣyantau rauṭiṣyantaḥ
Vocativerauṭiṣyan rauṭiṣyantau rauṭiṣyantaḥ
Accusativerauṭiṣyantam rauṭiṣyantau rauṭiṣyataḥ
Instrumentalrauṭiṣyatā rauṭiṣyadbhyām rauṭiṣyadbhiḥ
Dativerauṭiṣyate rauṭiṣyadbhyām rauṭiṣyadbhyaḥ
Ablativerauṭiṣyataḥ rauṭiṣyadbhyām rauṭiṣyadbhyaḥ
Genitiverauṭiṣyataḥ rauṭiṣyatoḥ rauṭiṣyatām
Locativerauṭiṣyati rauṭiṣyatoḥ rauṭiṣyatsu

Compound rauṭiṣyat -

Adverb -rauṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria