Declension table of ?rauṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativerauṭiṣyantī rauṭiṣyantyau rauṭiṣyantyaḥ
Vocativerauṭiṣyanti rauṭiṣyantyau rauṭiṣyantyaḥ
Accusativerauṭiṣyantīm rauṭiṣyantyau rauṭiṣyantīḥ
Instrumentalrauṭiṣyantyā rauṭiṣyantībhyām rauṭiṣyantībhiḥ
Dativerauṭiṣyantyai rauṭiṣyantībhyām rauṭiṣyantībhyaḥ
Ablativerauṭiṣyantyāḥ rauṭiṣyantībhyām rauṭiṣyantībhyaḥ
Genitiverauṭiṣyantyāḥ rauṭiṣyantyoḥ rauṭiṣyantīnām
Locativerauṭiṣyantyām rauṭiṣyantyoḥ rauṭiṣyantīṣu

Compound rauṭiṣyanti - rauṭiṣyantī -

Adverb -rauṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria