Declension table of ?rauṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerauṭiṣyamāṇā rauṭiṣyamāṇe rauṭiṣyamāṇāḥ
Vocativerauṭiṣyamāṇe rauṭiṣyamāṇe rauṭiṣyamāṇāḥ
Accusativerauṭiṣyamāṇām rauṭiṣyamāṇe rauṭiṣyamāṇāḥ
Instrumentalrauṭiṣyamāṇayā rauṭiṣyamāṇābhyām rauṭiṣyamāṇābhiḥ
Dativerauṭiṣyamāṇāyai rauṭiṣyamāṇābhyām rauṭiṣyamāṇābhyaḥ
Ablativerauṭiṣyamāṇāyāḥ rauṭiṣyamāṇābhyām rauṭiṣyamāṇābhyaḥ
Genitiverauṭiṣyamāṇāyāḥ rauṭiṣyamāṇayoḥ rauṭiṣyamāṇānām
Locativerauṭiṣyamāṇāyām rauṭiṣyamāṇayoḥ rauṭiṣyamāṇāsu

Adverb -rauṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria