Declension table of ?rauṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerauṭiṣyamāṇam rauṭiṣyamāṇe rauṭiṣyamāṇāni
Vocativerauṭiṣyamāṇa rauṭiṣyamāṇe rauṭiṣyamāṇāni
Accusativerauṭiṣyamāṇam rauṭiṣyamāṇe rauṭiṣyamāṇāni
Instrumentalrauṭiṣyamāṇena rauṭiṣyamāṇābhyām rauṭiṣyamāṇaiḥ
Dativerauṭiṣyamāṇāya rauṭiṣyamāṇābhyām rauṭiṣyamāṇebhyaḥ
Ablativerauṭiṣyamāṇāt rauṭiṣyamāṇābhyām rauṭiṣyamāṇebhyaḥ
Genitiverauṭiṣyamāṇasya rauṭiṣyamāṇayoḥ rauṭiṣyamāṇānām
Locativerauṭiṣyamāṇe rauṭiṣyamāṇayoḥ rauṭiṣyamāṇeṣu

Compound rauṭiṣyamāṇa -

Adverb -rauṭiṣyamāṇam -rauṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria