Declension table of ?rauṭantī

Deva

FeminineSingularDualPlural
Nominativerauṭantī rauṭantyau rauṭantyaḥ
Vocativerauṭanti rauṭantyau rauṭantyaḥ
Accusativerauṭantīm rauṭantyau rauṭantīḥ
Instrumentalrauṭantyā rauṭantībhyām rauṭantībhiḥ
Dativerauṭantyai rauṭantībhyām rauṭantībhyaḥ
Ablativerauṭantyāḥ rauṭantībhyām rauṭantībhyaḥ
Genitiverauṭantyāḥ rauṭantyoḥ rauṭantīnām
Locativerauṭantyām rauṭantyoḥ rauṭantīṣu

Compound rauṭanti - rauṭantī -

Adverb -rauṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria