Declension table of ?rauṭṭavatī

Deva

FeminineSingularDualPlural
Nominativerauṭṭavatī rauṭṭavatyau rauṭṭavatyaḥ
Vocativerauṭṭavati rauṭṭavatyau rauṭṭavatyaḥ
Accusativerauṭṭavatīm rauṭṭavatyau rauṭṭavatīḥ
Instrumentalrauṭṭavatyā rauṭṭavatībhyām rauṭṭavatībhiḥ
Dativerauṭṭavatyai rauṭṭavatībhyām rauṭṭavatībhyaḥ
Ablativerauṭṭavatyāḥ rauṭṭavatībhyām rauṭṭavatībhyaḥ
Genitiverauṭṭavatyāḥ rauṭṭavatyoḥ rauṭṭavatīnām
Locativerauṭṭavatyām rauṭṭavatyoḥ rauṭṭavatīṣu

Compound rauṭṭavati - rauṭṭavatī -

Adverb -rauṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria