Declension table of ?rauṭṭavat

Deva

MasculineSingularDualPlural
Nominativerauṭṭavān rauṭṭavantau rauṭṭavantaḥ
Vocativerauṭṭavan rauṭṭavantau rauṭṭavantaḥ
Accusativerauṭṭavantam rauṭṭavantau rauṭṭavataḥ
Instrumentalrauṭṭavatā rauṭṭavadbhyām rauṭṭavadbhiḥ
Dativerauṭṭavate rauṭṭavadbhyām rauṭṭavadbhyaḥ
Ablativerauṭṭavataḥ rauṭṭavadbhyām rauṭṭavadbhyaḥ
Genitiverauṭṭavataḥ rauṭṭavatoḥ rauṭṭavatām
Locativerauṭṭavati rauṭṭavatoḥ rauṭṭavatsu

Compound rauṭṭavat -

Adverb -rauṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria