Declension table of ?rauḍhīyā

Deva

FeminineSingularDualPlural
Nominativerauḍhīyā rauḍhīye rauḍhīyāḥ
Vocativerauḍhīye rauḍhīye rauḍhīyāḥ
Accusativerauḍhīyām rauḍhīye rauḍhīyāḥ
Instrumentalrauḍhīyayā rauḍhīyābhyām rauḍhīyābhiḥ
Dativerauḍhīyāyai rauḍhīyābhyām rauḍhīyābhyaḥ
Ablativerauḍhīyāyāḥ rauḍhīyābhyām rauḍhīyābhyaḥ
Genitiverauḍhīyāyāḥ rauḍhīyayoḥ rauḍhīyānām
Locativerauḍhīyāyām rauḍhīyayoḥ rauḍhīyāsu

Adverb -rauḍhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria