Declension table of rauḍhīya

Deva

NeuterSingularDualPlural
Nominativerauḍhīyam rauḍhīye rauḍhīyāni
Vocativerauḍhīya rauḍhīye rauḍhīyāni
Accusativerauḍhīyam rauḍhīye rauḍhīyāni
Instrumentalrauḍhīyena rauḍhīyābhyām rauḍhīyaiḥ
Dativerauḍhīyāya rauḍhīyābhyām rauḍhīyebhyaḥ
Ablativerauḍhīyāt rauḍhīyābhyām rauḍhīyebhyaḥ
Genitiverauḍhīyasya rauḍhīyayoḥ rauḍhīyānām
Locativerauḍhīye rauḍhīyayoḥ rauḍhīyeṣu

Compound rauḍhīya -

Adverb -rauḍhīyam -rauḍhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria