Declension table of ?rattavatī

Deva

FeminineSingularDualPlural
Nominativerattavatī rattavatyau rattavatyaḥ
Vocativerattavati rattavatyau rattavatyaḥ
Accusativerattavatīm rattavatyau rattavatīḥ
Instrumentalrattavatyā rattavatībhyām rattavatībhiḥ
Dativerattavatyai rattavatībhyām rattavatībhyaḥ
Ablativerattavatyāḥ rattavatībhyām rattavatībhyaḥ
Genitiverattavatyāḥ rattavatyoḥ rattavatīnām
Locativerattavatyām rattavatyoḥ rattavatīṣu

Compound rattavati - rattavatī -

Adverb -rattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria