सुबन्तावली ?रत्नसमुद्गल

Roma

पुमान्एकद्विबहु
प्रथमारत्नसमुद्गलः रत्नसमुद्गलौ रत्नसमुद्गलाः
सम्बोधनम्रत्नसमुद्गल रत्नसमुद्गलौ रत्नसमुद्गलाः
द्वितीयारत्नसमुद्गलम् रत्नसमुद्गलौ रत्नसमुद्गलान्
तृतीयारत्नसमुद्गलेन रत्नसमुद्गलाभ्याम् रत्नसमुद्गलैः रत्नसमुद्गलेभिः
चतुर्थीरत्नसमुद्गलाय रत्नसमुद्गलाभ्याम् रत्नसमुद्गलेभ्यः
पञ्चमीरत्नसमुद्गलात् रत्नसमुद्गलाभ्याम् रत्नसमुद्गलेभ्यः
षष्ठीरत्नसमुद्गलस्य रत्नसमुद्गलयोः रत्नसमुद्गलानाम्
सप्तमीरत्नसमुद्गले रत्नसमुद्गलयोः रत्नसमुद्गलेषु

समास रत्नसमुद्गल

अव्यय ॰रत्नसमुद्गलम् ॰रत्नसमुद्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria