Declension table of ?ratnapāla

Deva

MasculineSingularDualPlural
Nominativeratnapālaḥ ratnapālau ratnapālāḥ
Vocativeratnapāla ratnapālau ratnapālāḥ
Accusativeratnapālam ratnapālau ratnapālān
Instrumentalratnapālena ratnapālābhyām ratnapālaiḥ ratnapālebhiḥ
Dativeratnapālāya ratnapālābhyām ratnapālebhyaḥ
Ablativeratnapālāt ratnapālābhyām ratnapālebhyaḥ
Genitiveratnapālasya ratnapālayoḥ ratnapālānām
Locativeratnapāle ratnapālayoḥ ratnapāleṣu

Compound ratnapāla -

Adverb -ratnapālam -ratnapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria