सुबन्तावली ?रत्ननदी

Roma

स्त्रीएकद्विबहु
प्रथमारत्ननदी रत्ननद्यौ रत्ननद्यः
सम्बोधनम्रत्ननदि रत्ननद्यौ रत्ननद्यः
द्वितीयारत्ननदीम् रत्ननद्यौ रत्ननदीः
तृतीयारत्ननद्या रत्ननदीभ्याम् रत्ननदीभिः
चतुर्थीरत्ननद्यै रत्ननदीभ्याम् रत्ननदीभ्यः
पञ्चमीरत्ननद्याः रत्ननदीभ्याम् रत्ननदीभ्यः
षष्ठीरत्ननद्याः रत्ननद्योः रत्ननदीनाम्
सप्तमीरत्ननद्याम् रत्ननद्योः रत्ननदीषु

समास रत्ननदि रत्ननदी

अव्यय ॰रत्ननदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria