सुबन्तावली ?रत्नकरण्डक

Roma

पुमान्एकद्विबहु
प्रथमारत्नकरण्डकः रत्नकरण्डकौ रत्नकरण्डकाः
सम्बोधनम्रत्नकरण्डक रत्नकरण्डकौ रत्नकरण्डकाः
द्वितीयारत्नकरण्डकम् रत्नकरण्डकौ रत्नकरण्डकान्
तृतीयारत्नकरण्डकेन रत्नकरण्डकाभ्याम् रत्नकरण्डकैः रत्नकरण्डकेभिः
चतुर्थीरत्नकरण्डकाय रत्नकरण्डकाभ्याम् रत्नकरण्डकेभ्यः
पञ्चमीरत्नकरण्डकात् रत्नकरण्डकाभ्याम् रत्नकरण्डकेभ्यः
षष्ठीरत्नकरण्डकस्य रत्नकरण्डकयोः रत्नकरण्डकानाम्
सप्तमीरत्नकरण्डके रत्नकरण्डकयोः रत्नकरण्डकेषु

समास रत्नकरण्डक

अव्यय ॰रत्नकरण्डकम् ॰रत्नकरण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria