सुबन्तावली ?रत्नध

Roma

पुमान्एकद्विबहु
प्रथमारत्नधः रत्नधौ रत्नधाः
सम्बोधनम्रत्नध रत्नधौ रत्नधाः
द्वितीयारत्नधम् रत्नधौ रत्नधान्
तृतीयारत्नधेन रत्नधाभ्याम् रत्नधैः रत्नधेभिः
चतुर्थीरत्नधाय रत्नधाभ्याम् रत्नधेभ्यः
पञ्चमीरत्नधात् रत्नधाभ्याम् रत्नधेभ्यः
षष्ठीरत्नधस्य रत्नधयोः रत्नधानाम्
सप्तमीरत्नधे रत्नधयोः रत्नधेषु

समास रत्नध

अव्यय ॰रत्नधम् ॰रत्नधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria