सुबन्तावली ?रत्नदर्पण

Roma

पुमान्एकद्विबहु
प्रथमारत्नदर्पणः रत्नदर्पणौ रत्नदर्पणाः
सम्बोधनम्रत्नदर्पण रत्नदर्पणौ रत्नदर्पणाः
द्वितीयारत्नदर्पणम् रत्नदर्पणौ रत्नदर्पणान्
तृतीयारत्नदर्पणेन रत्नदर्पणाभ्याम् रत्नदर्पणैः रत्नदर्पणेभिः
चतुर्थीरत्नदर्पणाय रत्नदर्पणाभ्याम् रत्नदर्पणेभ्यः
पञ्चमीरत्नदर्पणात् रत्नदर्पणाभ्याम् रत्नदर्पणेभ्यः
षष्ठीरत्नदर्पणस्य रत्नदर्पणयोः रत्नदर्पणानाम्
सप्तमीरत्नदर्पणे रत्नदर्पणयोः रत्नदर्पणेषु

समास रत्नदर्पण

अव्यय ॰रत्नदर्पणम् ॰रत्नदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria