Declension table of ratnabhāṇḍāgāra

Deva

NeuterSingularDualPlural
Nominativeratnabhāṇḍāgāram ratnabhāṇḍāgāre ratnabhāṇḍāgārāṇi
Vocativeratnabhāṇḍāgāra ratnabhāṇḍāgāre ratnabhāṇḍāgārāṇi
Accusativeratnabhāṇḍāgāram ratnabhāṇḍāgāre ratnabhāṇḍāgārāṇi
Instrumentalratnabhāṇḍāgāreṇa ratnabhāṇḍāgārābhyām ratnabhāṇḍāgāraiḥ
Dativeratnabhāṇḍāgārāya ratnabhāṇḍāgārābhyām ratnabhāṇḍāgārebhyaḥ
Ablativeratnabhāṇḍāgārāt ratnabhāṇḍāgārābhyām ratnabhāṇḍāgārebhyaḥ
Genitiveratnabhāṇḍāgārasya ratnabhāṇḍāgārayoḥ ratnabhāṇḍāgārāṇām
Locativeratnabhāṇḍāgāre ratnabhāṇḍāgārayoḥ ratnabhāṇḍāgāreṣu

Compound ratnabhāṇḍāgāra -

Adverb -ratnabhāṇḍāgāram -ratnabhāṇḍāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria