Declension table of ?ratnāvalīnibandha

Deva

MasculineSingularDualPlural
Nominativeratnāvalīnibandhaḥ ratnāvalīnibandhau ratnāvalīnibandhāḥ
Vocativeratnāvalīnibandha ratnāvalīnibandhau ratnāvalīnibandhāḥ
Accusativeratnāvalīnibandham ratnāvalīnibandhau ratnāvalīnibandhān
Instrumentalratnāvalīnibandhena ratnāvalīnibandhābhyām ratnāvalīnibandhaiḥ ratnāvalīnibandhebhiḥ
Dativeratnāvalīnibandhāya ratnāvalīnibandhābhyām ratnāvalīnibandhebhyaḥ
Ablativeratnāvalīnibandhāt ratnāvalīnibandhābhyām ratnāvalīnibandhebhyaḥ
Genitiveratnāvalīnibandhasya ratnāvalīnibandhayoḥ ratnāvalīnibandhānām
Locativeratnāvalīnibandhe ratnāvalīnibandhayoḥ ratnāvalīnibandheṣu

Compound ratnāvalīnibandha -

Adverb -ratnāvalīnibandham -ratnāvalīnibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria