Declension table of ratnākaraśānti

Deva

MasculineSingularDualPlural
Nominativeratnākaraśāntiḥ ratnākaraśāntī ratnākaraśāntayaḥ
Vocativeratnākaraśānte ratnākaraśāntī ratnākaraśāntayaḥ
Accusativeratnākaraśāntim ratnākaraśāntī ratnākaraśāntīn
Instrumentalratnākaraśāntinā ratnākaraśāntibhyām ratnākaraśāntibhiḥ
Dativeratnākaraśāntaye ratnākaraśāntibhyām ratnākaraśāntibhyaḥ
Ablativeratnākaraśānteḥ ratnākaraśāntibhyām ratnākaraśāntibhyaḥ
Genitiveratnākaraśānteḥ ratnākaraśāntyoḥ ratnākaraśāntīnām
Locativeratnākaraśāntau ratnākaraśāntyoḥ ratnākaraśāntiṣu

Compound ratnākaraśānti -

Adverb -ratnākaraśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria