सुबन्तावली ?रत्नादिनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमारत्नादिनन्दी रत्नादिनन्दिनौ रत्नादिनन्दिनः
सम्बोधनम्रत्नादिनन्दिन् रत्नादिनन्दिनौ रत्नादिनन्दिनः
द्वितीयारत्नादिनन्दिनम् रत्नादिनन्दिनौ रत्नादिनन्दिनः
तृतीयारत्नादिनन्दिना रत्नादिनन्दिभ्याम् रत्नादिनन्दिभिः
चतुर्थीरत्नादिनन्दिने रत्नादिनन्दिभ्याम् रत्नादिनन्दिभ्यः
पञ्चमीरत्नादिनन्दिनः रत्नादिनन्दिभ्याम् रत्नादिनन्दिभ्यः
षष्ठीरत्नादिनन्दिनः रत्नादिनन्दिनोः रत्नादिनन्दिनाम्
सप्तमीरत्नादिनन्दिनि रत्नादिनन्दिनोः रत्नादिनन्दिषु

समास रत्नादिनन्दि

अव्यय ॰रत्नादिनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria