Declension table of ratnādhipati

Deva

MasculineSingularDualPlural
Nominativeratnādhipatiḥ ratnādhipatī ratnādhipatayaḥ
Vocativeratnādhipate ratnādhipatī ratnādhipatayaḥ
Accusativeratnādhipatim ratnādhipatī ratnādhipatīn
Instrumentalratnādhipatinā ratnādhipatibhyām ratnādhipatibhiḥ
Dativeratnādhipataye ratnādhipatibhyām ratnādhipatibhyaḥ
Ablativeratnādhipateḥ ratnādhipatibhyām ratnādhipatibhyaḥ
Genitiveratnādhipateḥ ratnādhipatyoḥ ratnādhipatīnām
Locativeratnādhipatau ratnādhipatyoḥ ratnādhipatiṣu

Compound ratnādhipati -

Adverb -ratnādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria