Declension table of ?ratnābhibhāsa

Deva

MasculineSingularDualPlural
Nominativeratnābhibhāsaḥ ratnābhibhāsau ratnābhibhāsāḥ
Vocativeratnābhibhāsa ratnābhibhāsau ratnābhibhāsāḥ
Accusativeratnābhibhāsam ratnābhibhāsau ratnābhibhāsān
Instrumentalratnābhibhāsena ratnābhibhāsābhyām ratnābhibhāsaiḥ ratnābhibhāsebhiḥ
Dativeratnābhibhāsāya ratnābhibhāsābhyām ratnābhibhāsebhyaḥ
Ablativeratnābhibhāsāt ratnābhibhāsābhyām ratnābhibhāsebhyaḥ
Genitiveratnābhibhāsasya ratnābhibhāsayoḥ ratnābhibhāsānām
Locativeratnābhibhāse ratnābhibhāsayoḥ ratnābhibhāseṣu

Compound ratnābhibhāsa -

Adverb -ratnābhibhāsam -ratnābhibhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria