Declension table of ratiramaṇa

Deva

NeuterSingularDualPlural
Nominativeratiramaṇam ratiramaṇe ratiramaṇāni
Vocativeratiramaṇa ratiramaṇe ratiramaṇāni
Accusativeratiramaṇam ratiramaṇe ratiramaṇāni
Instrumentalratiramaṇena ratiramaṇābhyām ratiramaṇaiḥ
Dativeratiramaṇāya ratiramaṇābhyām ratiramaṇebhyaḥ
Ablativeratiramaṇāt ratiramaṇābhyām ratiramaṇebhyaḥ
Genitiveratiramaṇasya ratiramaṇayoḥ ratiramaṇānām
Locativeratiramaṇe ratiramaṇayoḥ ratiramaṇeṣu

Compound ratiramaṇa -

Adverb -ratiramaṇam -ratiramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria