सुबन्तावली ?रतिप्रपूर्ण

Roma

पुमान्एकद्विबहु
प्रथमारतिप्रपूर्णः रतिप्रपूर्णौ रतिप्रपूर्णाः
सम्बोधनम्रतिप्रपूर्ण रतिप्रपूर्णौ रतिप्रपूर्णाः
द्वितीयारतिप्रपूर्णम् रतिप्रपूर्णौ रतिप्रपूर्णान्
तृतीयारतिप्रपूर्णेन रतिप्रपूर्णाभ्याम् रतिप्रपूर्णैः रतिप्रपूर्णेभिः
चतुर्थीरतिप्रपूर्णाय रतिप्रपूर्णाभ्याम् रतिप्रपूर्णेभ्यः
पञ्चमीरतिप्रपूर्णात् रतिप्रपूर्णाभ्याम् रतिप्रपूर्णेभ्यः
षष्ठीरतिप्रपूर्णस्य रतिप्रपूर्णयोः रतिप्रपूर्णानाम्
सप्तमीरतिप्रपूर्णे रतिप्रपूर्णयोः रतिप्रपूर्णेषु

समास रतिप्रपूर्ण

अव्यय ॰रतिप्रपूर्णम् ॰रतिप्रपूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria