Declension table of ?ratimatī

Deva

FeminineSingularDualPlural
Nominativeratimatī ratimatyau ratimatyaḥ
Vocativeratimati ratimatyau ratimatyaḥ
Accusativeratimatīm ratimatyau ratimatīḥ
Instrumentalratimatyā ratimatībhyām ratimatībhiḥ
Dativeratimatyai ratimatībhyām ratimatībhyaḥ
Ablativeratimatyāḥ ratimatībhyām ratimatībhyaḥ
Genitiveratimatyāḥ ratimatyoḥ ratimatīnām
Locativeratimatyām ratimatyoḥ ratimatīṣu

Compound ratimati - ratimatī -

Adverb -ratimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria