Declension table of ratikāma

Deva

NeuterSingularDualPlural
Nominativeratikāmam ratikāme ratikāmāni
Vocativeratikāma ratikāme ratikāmāni
Accusativeratikāmam ratikāme ratikāmāni
Instrumentalratikāmena ratikāmābhyām ratikāmaiḥ
Dativeratikāmāya ratikāmābhyām ratikāmebhyaḥ
Ablativeratikāmāt ratikāmābhyām ratikāmebhyaḥ
Genitiveratikāmasya ratikāmayoḥ ratikāmānām
Locativeratikāme ratikāmayoḥ ratikāmeṣu

Compound ratikāma -

Adverb -ratikāmam -ratikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria