सुबन्तावली ?रथ्यचय

Roma

पुमान्एकद्विबहु
प्रथमारथ्यचयः रथ्यचयौ रथ्यचयाः
सम्बोधनम्रथ्यचय रथ्यचयौ रथ्यचयाः
द्वितीयारथ्यचयम् रथ्यचयौ रथ्यचयान्
तृतीयारथ्यचयेन रथ्यचयाभ्याम् रथ्यचयैः रथ्यचयेभिः
चतुर्थीरथ्यचयाय रथ्यचयाभ्याम् रथ्यचयेभ्यः
पञ्चमीरथ्यचयात् रथ्यचयाभ्याम् रथ्यचयेभ्यः
षष्ठीरथ्यचयस्य रथ्यचययोः रथ्यचयानाम्
सप्तमीरथ्यचये रथ्यचययोः रथ्यचयेषु

समास रथ्यचय

अव्यय ॰रथ्यचयम् ॰रथ्यचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria