Declension table of rathoddhatā

Deva

FeminineSingularDualPlural
Nominativerathoddhatā rathoddhate rathoddhatāḥ
Vocativerathoddhate rathoddhate rathoddhatāḥ
Accusativerathoddhatām rathoddhate rathoddhatāḥ
Instrumentalrathoddhatayā rathoddhatābhyām rathoddhatābhiḥ
Dativerathoddhatāyai rathoddhatābhyām rathoddhatābhyaḥ
Ablativerathoddhatāyāḥ rathoddhatābhyām rathoddhatābhyaḥ
Genitiverathoddhatāyāḥ rathoddhatayoḥ rathoddhatānām
Locativerathoddhatāyām rathoddhatayoḥ rathoddhatāsu

Adverb -rathoddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria