Declension table of rathikāśvāroha

Deva

NeuterSingularDualPlural
Nominativerathikāśvāroham rathikāśvārohe rathikāśvārohāṇi
Vocativerathikāśvāroha rathikāśvārohe rathikāśvārohāṇi
Accusativerathikāśvāroham rathikāśvārohe rathikāśvārohāṇi
Instrumentalrathikāśvāroheṇa rathikāśvārohābhyām rathikāśvārohaiḥ
Dativerathikāśvārohāya rathikāśvārohābhyām rathikāśvārohebhyaḥ
Ablativerathikāśvārohāt rathikāśvārohābhyām rathikāśvārohebhyaḥ
Genitiverathikāśvārohasya rathikāśvārohayoḥ rathikāśvārohāṇām
Locativerathikāśvārohe rathikāśvārohayoḥ rathikāśvāroheṣu

Compound rathikāśvāroha -

Adverb -rathikāśvāroham -rathikāśvārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria