सुबन्तावली ?रथवेग

Roma

पुमान्एकद्विबहु
प्रथमारथवेगः रथवेगौ रथवेगाः
सम्बोधनम्रथवेग रथवेगौ रथवेगाः
द्वितीयारथवेगम् रथवेगौ रथवेगान्
तृतीयारथवेगेन रथवेगाभ्याम् रथवेगैः रथवेगेभिः
चतुर्थीरथवेगाय रथवेगाभ्याम् रथवेगेभ्यः
पञ्चमीरथवेगात् रथवेगाभ्याम् रथवेगेभ्यः
षष्ठीरथवेगस्य रथवेगयोः रथवेगानाम्
सप्तमीरथवेगे रथवेगयोः रथवेगेषु

समास रथवेग

अव्यय ॰रथवेगम् ॰रथवेगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria