सुबन्तावली ?रथवता

Roma

स्त्रीएकद्विबहु
प्रथमारथवता रथवते रथवताः
सम्बोधनम्रथवते रथवते रथवताः
द्वितीयारथवताम् रथवते रथवताः
तृतीयारथवतया रथवताभ्याम् रथवताभिः
चतुर्थीरथवतायै रथवताभ्याम् रथवताभ्यः
पञ्चमीरथवतायाः रथवताभ्याम् रथवताभ्यः
षष्ठीरथवतायाः रथवतयोः रथवतानाम्
सप्तमीरथवतायाम् रथवतयोः रथवतासु

अव्यय ॰रथवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria