सुबन्तावली ?रथवर्त्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमारथवर्त्म रथवर्त्मनी रथवर्त्मानि
सम्बोधनम्रथवर्त्मन् रथवर्त्म रथवर्त्मनी रथवर्त्मानि
द्वितीयारथवर्त्म रथवर्त्मनी रथवर्त्मानि
तृतीयारथवर्त्मना रथवर्त्मभ्याम् रथवर्त्मभिः
चतुर्थीरथवर्त्मने रथवर्त्मभ्याम् रथवर्त्मभ्यः
पञ्चमीरथवर्त्मनः रथवर्त्मभ्याम् रथवर्त्मभ्यः
षष्ठीरथवर्त्मनः रथवर्त्मनोः रथवर्त्मनाम्
सप्तमीरथवर्त्मनि रथवर्त्मनोः रथवर्त्मसु

समास रथवर्त्म

अव्यय ॰रथवर्त्म ॰रथवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria