सुबन्तावली ?रथस्थ

Roma

पुमान्एकद्विबहु
प्रथमारथस्थः रथस्थौ रथस्थाः
सम्बोधनम्रथस्थ रथस्थौ रथस्थाः
द्वितीयारथस्थम् रथस्थौ रथस्थान्
तृतीयारथस्थेन रथस्थाभ्याम् रथस्थैः रथस्थेभिः
चतुर्थीरथस्थाय रथस्थाभ्याम् रथस्थेभ्यः
पञ्चमीरथस्थात् रथस्थाभ्याम् रथस्थेभ्यः
षष्ठीरथस्थस्य रथस्थयोः रथस्थानाम्
सप्तमीरथस्थे रथस्थयोः रथस्थेषु

समास रथस्थ

अव्यय ॰रथस्थम् ॰रथस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria