सुबन्तावली रथसत्तम

Roma

पुमान्एकद्विबहु
प्रथमारथसत्तमः रथसत्तमौ रथसत्तमाः
सम्बोधनम्रथसत्तम रथसत्तमौ रथसत्तमाः
द्वितीयारथसत्तमम् रथसत्तमौ रथसत्तमान्
तृतीयारथसत्तमेन रथसत्तमाभ्याम् रथसत्तमैः रथसत्तमेभिः
चतुर्थीरथसत्तमाय रथसत्तमाभ्याम् रथसत्तमेभ्यः
पञ्चमीरथसत्तमात् रथसत्तमाभ्याम् रथसत्तमेभ्यः
षष्ठीरथसत्तमस्य रथसत्तमयोः रथसत्तमानाम्
सप्तमीरथसत्तमे रथसत्तमयोः रथसत्तमेषु

समास रथसत्तम

अव्यय ॰रथसत्तमम् ॰रथसत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria