सुबन्तावली ?रथसप्तमीस्नानविधि

Roma

पुमान्एकद्विबहु
प्रथमारथसप्तमीस्नानविधिः रथसप्तमीस्नानविधी रथसप्तमीस्नानविधयः
सम्बोधनम्रथसप्तमीस्नानविधे रथसप्तमीस्नानविधी रथसप्तमीस्नानविधयः
द्वितीयारथसप्तमीस्नानविधिम् रथसप्तमीस्नानविधी रथसप्तमीस्नानविधीन्
तृतीयारथसप्तमीस्नानविधिना रथसप्तमीस्नानविधिभ्याम् रथसप्तमीस्नानविधिभिः
चतुर्थीरथसप्तमीस्नानविधये रथसप्तमीस्नानविधिभ्याम् रथसप्तमीस्नानविधिभ्यः
पञ्चमीरथसप्तमीस्नानविधेः रथसप्तमीस्नानविधिभ्याम् रथसप्तमीस्नानविधिभ्यः
षष्ठीरथसप्तमीस्नानविधेः रथसप्तमीस्नानविध्योः रथसप्तमीस्नानविधीनाम्
सप्तमीरथसप्तमीस्नानविधौ रथसप्तमीस्नानविध्योः रथसप्तमीस्नानविधिषु

समास रथसप्तमीस्नानविधि

अव्यय ॰रथसप्तमीस्नानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria