सुबन्तावली ?रथसङ्ग

Roma

पुमान्एकद्विबहु
प्रथमारथसङ्गः रथसङ्गौ रथसङ्गाः
सम्बोधनम्रथसङ्ग रथसङ्गौ रथसङ्गाः
द्वितीयारथसङ्गम् रथसङ्गौ रथसङ्गान्
तृतीयारथसङ्गेन रथसङ्गाभ्याम् रथसङ्गैः रथसङ्गेभिः
चतुर्थीरथसङ्गाय रथसङ्गाभ्याम् रथसङ्गेभ्यः
पञ्चमीरथसङ्गात् रथसङ्गाभ्याम् रथसङ्गेभ्यः
षष्ठीरथसङ्गस्य रथसङ्गयोः रथसङ्गानाम्
सप्तमीरथसङ्गे रथसङ्गयोः रथसङ्गेषु

समास रथसङ्ग

अव्यय ॰रथसङ्गम् ॰रथसङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria